वांछित मन्त्र चुनें

नि त्वा॑ य॒ज्ञस्य॒ साध॑न॒मग्ने॒ होता॑रमृ॒त्विज॑म् । म॒नु॒ष्वद्दे॑व धीमहि॒ प्रचे॑तसं जी॒रं दू॒तमम॑र्त्यम् ॥

अंग्रेज़ी लिप्यंतरण

ni tvā yajñasya sādhanam agne hotāram ṛtvijam | manuṣvad deva dhīmahi pracetasaṁ jīraṁ dūtam amartyam ||

मन्त्र उच्चारण
पद पाठ

नि । त्वा॒ । य॒ज्ञस्य॑ । साध॑नम् । अग्ने॑ । होता॑रम् । ऋ॒त्विज॑म् । म॒नु॒ष्वत् । दे॒व॒ । धी॒म॒हि॒ । प्रचे॑तसम् । जी॒रम् । दू॒तम् । अम॑र्त्यम्॥

ऋग्वेद » मण्डल:1» सूक्त:44» मन्त्र:11 | अष्टक:1» अध्याय:3» वर्ग:30» मन्त्र:1 | मण्डल:1» अनुवाक:9» मन्त्र:11


बार पढ़ा गया

स्वामी दयानन्द सरस्वती

फिर वह किस प्रकार का हो, इस विषय का उपदेश अगले मंत्र में किया है।

पदार्थान्वयभाषाः - हे (देव) दिव्यविद्यासम्पन्न (अग्ने) भौतिक अग्नि के सदृश उत्तम पदार्थों को सम्पादन करनेवाले मेधावी विद्वान् ! हम लोग (यज्ञस्य) तीन प्रकार के यज्ञ के (साधनम्) मुख्य साधक (होतारम्) हवन करने वा ग्रहण करनेवाले (ऋत्विजम्) यज्ञ साधक (प्रचेतसम्) उत्तम विज्ञान युक्त (जीरम्) वेगवान् (अमर्त्यम्) साधारण मनुष्यस्वभाव से रहित वा स्वरूप से नित्य (दूतम्) प्रशंसनीय बुद्धियुक्त वा पदार्थों को देशान्तर में प्राप्त करनेवाले (त्वा) आपको (मनुष्वत्) मननशील मनुष्य के समान (निधीमहि) निरन्तर धारण करें ॥११॥
भावार्थभाषाः - इस मंत्र में उपमालंकार है। और आठवें मंत्र से (सुतसोमाः) (कण्वासः) इन दो पदों की अनुवृत्ति है। विद्वान् अग्नि आदि साधन और द्रव्य आदि सामग्री के विना यज्ञ की सिद्धि नहीं कर सकता ॥११॥
बार पढ़ा गया

स्वामी दयानन्द सरस्वती

(नि) नितराम् (त्वा) त्वाम् (यज्ञस्य) त्रिविधस्य (साधनम्) साध्नोति येन तत् (अग्ने) विद्वन् (होतारम्) हवनकर्त्तारम् (ऋत्विजम्) यज्ञसंपादकम् (मनुष्वत्) मननशीलेन मनुष्येण तुल्यम् (देवम्)# दिव्यविद्यासम्पन्नम् (धीमहि) धरेमहि (प्रचेतसम्) प्रकृष्टं चेतो विज्ञानं यस्य यस्माद्वा तम् (जीरम्) विद्यावन्तम्। अत्र जोरी च। उ० २।२३। अनेनायं सिद्धः। (दूरम्) प्रशस्तबुद्धिमन्तम् (अमर्त्यम्) साधारणमनुष्यस्वभावरहितं स्वस्वरूपेण नित्यम् ॥११॥ #[मूलमन्त्रानुसारेण (देव) हे दिव्यविद्यासम्पन्न। सं०]

अन्वय:

पुनः स कीदृशो भवेदित्युपदिश्यते।

पदार्थान्वयभाषाः - हे देवाग्ने ! सुतसोमाः कण्वासो वयं यज्ञस्य साधनं होतारमृत्विजं प्रचेतसं जीरममर्त्यं दूतं त्वा मनुष्वद्धीमहि ॥११॥
भावार्थभाषाः - अष्टमान्मंत्रात् (सुतसोमाः) (कण्वासः) इति पदद्वयमनुवर्त्तते नहि विदुषा द्रव्यसामग्र्या च विना यज्ञसिद्धिं कर्त्तुं शक्यते ॥११॥
बार पढ़ा गया

माता सविता जोशी

(यह अनुवाद स्वामी दयानन्द सरस्वती जी के आधार पर किया गया है।)
भावार्थभाषाः - या मंत्रात उपमालंकार आहे व आठव्या मंत्राने (सुतसोमाः) (कण्वासः) या दोन पदांची अनुवृत्ती होते. विद्वान अग्नी इत्यादी साधन व द्रव्य इत्यादी सामग्रीशिवाय यज्ञाची सिद्धी करू शकत नाही. ॥ ११ ॥